Helping The others Realize The Advantages Of bhairav kavach

Wiki Article

कृपां कुरु जगन्नाथ वद वेदविदां वर ॥ २॥

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ।

सर्वसिद्धिमवाप्नोति यद्यन्मनसि वर्तते ॥ २॥



विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः

ॐ ह्रीं नाभिदेशे कपाली च लिङ्गे भीषणभैरवः ।

वामपार्श्वे समानीय read more शोभितां वर कामिनीम् ।।

 

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

೧೦





अनेन कवचेनैव रक्षां कृत्वा विचक्षणः।।

नागं घण्टां कपालं करसरसिरुहैर्विभ्रतं भीमदंष्ट्रं

Report this wiki page